सम्यग्विरिक्त के लक्षण व पेयपान.

यास्यंति क्रमतो मरुज्जलमला पित्तौषधोद्यत्कफाः ।
यातेष्वेषु ततोऽनिलानुगमने सम्यग्विरिक्तो भवेत् ॥
सोयं शुद्धतनुः श्रमक्लमयुतो लघ्वी तनुं चोद्वहन् ।
संतुष्टोऽतिपिपासुरग्निबलवान् क्षीणो यवागूं पिबेत् ॥ ४६ ॥
598

भावार्थः--The Hindi commentary was not digitized.