658
रक्तात्पित्तसमुद्भवोपमगुणोप्यागंतुजो लोहित--।
स्तेषामामविदग्धपक्वविलसत् सल्लक्षणं वक्ष्यते ॥ ७९ ॥

भावार्थः--The Hindi commentary was not digitized.

शोथ की आमावस्था के लक्षण.

दोषाणां प्रबलात्प्रति प्रतिदिनं दुर्योगयोगात्स्वयं ।
बाह्याभ्यंतरसत्क्रियाविरहितत्वाद्वा प्रशांतिं गतः ॥
योऽसौ स्यात्कठिनोऽल्परुक् स्थिरतरत्वक्साम्यवर्णान्वितो ।
मंदोष्माल्पतरोऽतिशीतनितरामामाख्यशोफस्स्मृतः ॥ ८० ॥

भावार्थः--The Hindi commentary was not digitized.

विदग्धशोथ लक्षण.

यश्चानेकविधोऽतिरुग्बहुतरोष्मात्याकुलः सत्वरो ।
यश्च स्यादधिको विवर्णविकटः प्राध्मातबस्तिस्समः ॥
97
  1. अविकोऽपि इति पाठांतरं