केशकृष्णीकरण तैल.

पिण्डीतत्रिफलामृतांबुरुहसक्षीरद्रुमत्वङ्महा--।
नीलीनीलसरोजरक्तकुमुदांघ्रिक्वाथसंसिद्धके ॥
तैले लोहरजस्सयष्टिमधुकं नीलांजनं चूर्णितं ।
दत्वा खल्वतले प्रमर्दितमिदं केशैककार्ष्ण्यावहम् ॥ ९२ ॥

भावार्थः--The Hindi commentary was not digitized.

कल्कं सत्त्रिफलाकृतं प्रथमतस्संलिम्प्य केशान् सितान् ।
धौतांस्तत्त्रिफलांबुना पुनरपि प्रमृक्षयेत्क्षौद्रस--॥
भ्दूतैस्तंडुलजै सुकुंदकयुतैस्तत्तण्डुलाम्बुद्रवैः ।
पिष्टैर्लोहरजस्समैरसितसत्केशा भवंति स्फुटम् ॥ ९३ ॥

भावार्थः--The Hindi commentary was not digitized.