639
साक्षादसाध्यतर एव पुरीषगंधः ।
स्नेहादिभिस्त्रिविधदोषकृतास्सुसाध्याः ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

रजोवीर्य के विकार में उत्तरबस्तिका प्रधानत्व व कुणपगंधिवीर्यचिकित्सा.

अत्रोत्तरप्रकटबस्तिविधानमेव शुक्रार्तवप्रवरदोषनिवारणं स्यात् ।
सर्पिः पिबेत् प्रवरसारतरं प्रसिद्धं शुद्धस्स्वयं कुणपविग्रथिते तु शुक्ले ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

ग्रंथिभूत व पूयनिभवीर्यचिकित्सा.

ग्रंथिप्रभूतघनपिच्छिलपाण्डुराभे शुक्रे पलाशखदिरार्जुनभस्मसिद्धम् ।
सर्पिः पिबेदधिकपूयनिभस्वबीजे हिंतालतालवटपाटलसाधितं यत् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

विड्गंधि व क्षीणशुक्रकी चिकित्सा.

विड्गन्धिनि त्रिकटुकत्रिफलाग्निमंथाभोजांबुदप्रवरसिद्धघृतं तु पेयम् ।
रेतः क्षये कथितवृष्यमहाप्रयोगैः संवर्द्धयेद्रसरसायनसंविधानैः ॥ १३ ॥

भावार्थः--The Hindi commentary was not digitized.