धूम, कवलग्रह, नस्यविधिवर्णनप्रतिज्ञा और धूम भेद.

अत्रैव धूमकबलामलनस्ययोगव्यापच्चिकित्सितमलं प्रविधास्यते तत् ।
धूमो भवेदतितरामिह पंचभेदः स्नेहप्रयोगवमनातिविरेककासैः ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.