स्नेहनधूमलक्षण.

अष्टांगुलायतशरं परिवेष्ट्य वस्त्रेणालेपयेदमलगुग्गुलसर्जनाम्ना ।
स्नेहान्वितेन बहुरूक्षतरः शरीरे स स्नेहिको भवति धूम इति प्रयुक्तः ॥ ३६ ॥
94 95 646

भावार्थः--The Hindi commentary was not digitized.

  1. नस्यैरिति पाटांतरं.

  2. सूत्रेण इति पाठांतरं.