धूमसेवन का काल.

स्नातेन चान्नमपि भुक्तवतातिसुप्त्वा बुद्धेन मैथुनगतेन मलं विसृज्य ।
क्षुत्वाथ वांतमनुजेन च दंतशुद्धौ प्रायोगिकः प्रतिदिनं मनुजैर्नियोज्यः ॥ ४३ ॥

भावार्थः--The Hindi commentary was not digitized.

648
अष्टासु चाप्यवसरेषु हि दोषकोपः साक्षाद्भवेदिति च तन्प्रशमैकहैतुः ।
धूमो निषेव्य इति जैनमते निरुक्तो वाक्यश्च तेन विषदाहरुजाप्रशांतिः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.