652

भावार्थः--The Hindi commentary was not digitized.

विरेचननस्य का उपयोग व काल.

यत्स्याच्छिरोगतविरेचनमूर्ध्वजत्रुश्लेष्मोद्भवेषु बहुरोगचयेषु योज्यम् ।
नस्यं द्वयं विधिमभुक्तवतां प्रकुर्याद्व्यभ्रे स्वकालविषये करतापनाद्यैः ॥ ६० ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहननस्य की विधि व मात्रा.

सुस्विन्नगंडगलकर्णललाटदेशे किंचिद्विलंबित यथानिहितोत्तमांगे ।
उन्नामिताग्रयुतसद्विवरद्वयेऽस्मिन्नासापुटे विधिवदत्र सुखोष्णबिंदून् ॥ ६१ ॥
स्नेहस्य चाष्टगणना विहितानि दद्यात् प्रत्यकशोऽत्र विहिता प्रथमा तु मात्रा ।
अन्या ततो द्विगुणिता द्विगुणक्रमेण मात्रत्रयं त्रिविधचारुपुटेषु दद्यात् ॥ ६२ ॥

भावार्थः--The Hindi commentary was not digitized.