त्रिविध संस्कार के भिन्न २ फल

रसस्तु खलु मूर्च्छितो हरति दुष्टरोगान्स्वयं ।
मृतस्तु धनधान्यभोगकर इष्यतेऽवश्यतः ॥
यथोक्तपरिमार्गवंधमिह सिद्ध इत्युच्यते ।
ततस्त्वतुलखेचरत्वमजरामरत्वं भवेत् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.