680

सारणाफल.

प्रथमसारणया शतरंजिका दशशतं प्रतिसारणया रसः ।
शतसहस्रमरं प्रतिरंजयेत्यधिकरंजनयाप्यनुसारितः ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

मणिभिरप्यतिरंजितसद्रसः । स्पृशति भेदति वेधकरः परः ॥
तदधिकं परिकर्मविधानमाश्वखिलमत्र यथाक्रमतो ब्रुवे ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

स्तनरसेन विषाणमुराग्रजं । परिविमर्द्य सुकल्कविलेपनैः ॥
कठिनवज्रमपि स्फुटति स्फुटं । स्फुटविपाकवशान्मणयोऽथ किम् ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

रस संस्कारफल.

स्वेदांत्तीव्ररसो भवत्यतितरं संमर्दनान्निर्मलो ।
स्याल्लोहाद्वलंवान्सुजीर्णतरसश्शुद्धातिबद्धस्सदा ॥
गर्भद्रावणयैकतामुपगतः संरंजनाद्रंजकः ।
सम्यक्सारणया प्रयोगवशतो व्याप्नोति संक्रामति ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.