रस संक्रमण.

कांता मेघनिनादिकाश्रवणिकातांबूलसंक्षीरिणी--।
त्येताः पंचरसस्य लोहनिचयैः संक्रामिकास्सर्वदा ॥
तासां सद्रसकल्कमिश्रितपयस्तैस्संप्रतापात्स्वयं ।
संतः पत्रदलप्रलेपवशतो व्याप्नोति बिंवेष्वपि ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

682