708

भावार्थः--The Hindi commentary was not digitized.

चतुर्थ मासिक मरण लक्षण.

यदभ्रहीनेऽपि वियत्यनूनसद्विलोलविद्युत्प्रभया प्रपश्यति ।
यमस्य दिग्भागगतं निरंतरं प्रयात्यसौ मासचतुष्टयाद्दिवम् ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रैमासिकमरण लक्षण.

यदा न पश्यत्यवलोक्य चात्मनस्तनुं प्रसुप्ते महिषोष्ट्रगर्द्दभान् ।
प्रवातुरारुह्य दिवा च वायसैर्मृतोऽपि मासत्रयमेव जीवति ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

द्विमासिकमरणचिन्ह.

सुरेंद्रचापं जलमध्यसंस्थितं प्रदृश्य साक्षात् क्षणमात्रतश्चलं ।
विचार्य मासद्वयजीवितःस्वयं परित्यजेदात्मपरिग्रहं बुधः ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

मासिकमरणचिन्ह.

यदालकादर्शनचंद्रभास्करप्रदीप्ततेजस्सुनरो न पश्यति ।
समक्षमात्रं प्रतिबिंबमन्यथा विलोकयेद्वा स च मासमात्रतः ॥ २० ॥