711

नवान्हिकादिमरणचिन्ह.

भ्रूयुग्मं नववासरं श्रवणयोः घोषं च सप्तान्हिकं ।
नाता पंचदिनादिभिर्नयनयोर्ज्योतिर्दिनानां त्रयं ॥
जिह्वामेकदिनं विकारति रसह्याहारातो बुद्धिमां--।
स्त्यवत्वा देहमिदं त्यजेत विधिवत् संसारभीरुःपुमान् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

मरणका विशेषलक्षण.

दृग्भ्रांतिस्तिमिरं दृशस्फुरणता स्वेदश्च वक्त्रे भृशं ।
स्थैर्यं जीवसिरासु पादकरंयोरत्यंतरोमोद्गमं ॥
साक्षाद्भूरिमलप्रवृत्तिरपि तत्तीव्रज्वरः श्वाससं--।
रोधश्च प्रभवेन्नरस्य सहसा मृत्यूरुसल्लक्षणम् ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.