त्रिफला प्रशंसा

त्रिफला मनुजामृतं भुवि त्रिफला सर्वरुजापहारिणी ।
त्रिफला वयसश्च धारिणी त्रिफला देहदृढत्वकारिणी ॥ ७ ॥
त्रिफला त्रिफंलेति भाषिता विबुधैरद्भुतबुद्धिकारिणी ।
मलशुद्धिकृदुद्धताग्निकृत्स्खलितानां प्रवयो वहत्यलम् ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रिफलायसमाक्षिकमागधिका सविडंगसुभृंगरजश्च समम् !
त्रिगुणं च भवेदपि वालुवकं पयसेदमृतं पिव कुष्ठहरम् ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

688
त्रिफलां पिब गव्यघृतेन युतां त्रिफलां सितया सहितामथवा ।
त्रिफलां ललितातिबलालुलितां त्रिफलां क्वथितां तु शिलाजतुना ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

इति योगविकल्पयुतां त्रिफलां सततं खलु यां निपिबेन्मनुजः ।
स्थिरबुद्धिबलेंद्रियवीर्ययुतश्चिरमायुररं परमं लभते ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.