पाषाणभेद कल्प.

नानावृक्षफलोपमाकृतियुताः पाषाणभेदास्स्वयं ।
ज्ञात्वा तानपि तत्फलांबुबहुशः पक्वान् सुचूर्णीकृतान् ॥
कृत्वा क्षीरघृतेक्षुजातसहितान् जीर्णे पयस्सर्पिषा ।
भुक्त्वान्नं वरशालिजं निजगुणैर्मर्त्योऽमरस्स्यादरम् ॥ २५ ॥

भावार्थः--The Hindi commentary was not digitized.