क्षारकल्प.

अत्रैचातत सत्क्रियाश्च विधिना सम्यग्विधास्ये मनाक् ।
क्षारैः सत्त्रिफलासुचित्रकगणैः श्वेताश्वगंधामृता--॥
वर्षाभूः प्रमुखैर्विशेषविहितैस्सद्भेषजैर्भाषितं ।
प्रोद्यव्द्याधिविनाशनैरसदृशैर्दृष्टैस्ससम्यक्फलैः ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.