क्षारकल्पविधान.

क्षारैरिक्षुरकेक्षुतालितिलजापामार्गनिर्गुंडिका ।
रंभार्काम्बुजचित्रचित्रकतिलख्यातोरुमृष्टोद्भवैः ॥
109 698
पक्वैर्भस्मचतुर्गुणांभसि ततः पादावशेषीकृतैः ।
तत्पादामलसद्गुडैः परिपचेन्नातिद्रवं फाणितम् ॥ ४१ ॥
तस्मिन्सत्त्रिकटुत्रिजातकघनान् संचूर्ण्य पादांशतो ।
दत्वा मिश्रितमेतदुक्तकृतसंस्कारे घटे स्थापितं ॥
सद्धान्ये कलशं निधाय पिहितं मासोध्दृतं तं नरः ।
संभक्ष्याक्षयरोगवल्लभगणान् जित्वा चिरं जीवति ॥ ४२ ॥

भावार्थः--The Hindi commentary was not digitized.

  1. स्वरकर्णिका इति पाठांतरं ।