जांगल देश लक्षण

क्कचिच्च रूक्षाः तृणसस्यवीरुधः क्कचिच्च सर्जार्जुनभूर्जपादपाः ।
क्वचित्पलाशासनशाकशाखिनः क्वचिच्च रक्तासितपांडुभूमयः ॥ २० ॥
क्वचिच्च शैलाः परुषोपलान्विताः क्वचिच्च वेणूत्कटकोटराटवी ।
क्वचिच्च शार्दूलवृकर्क्षदुर्मृगाः क्वचिच्च शुष्काः कुनटीः सशर्कराः ॥ २१ ॥
क्वचित्प्रियंगुर्वरकाश्च कोद्रवाः क्वचिच्च मुद्गाश्चणकाश्च शांतनु ।
क्वचित्खराश्वाश्वगवोष्ट्रजातयः । क्वचिन्महाछागगणैः सहावयः ॥ २२ ॥
क्वचिच्च कुग्रामबहिश्च दूरतो । महत्स्वगाधातिभयंकरेषु यत्
सदैव कूपेषु जलं सुदुर्लभं । हरंति यंत्रैरतियत्नतो जनाः ॥ २३ ॥
निजेन तत्रातिकृशास्सिरातताः स्थिराः खरा निष्ठुरगात्रयष्टयः ।
जनास्सदा वातकृतामयाधिकास्ततस्तु तेषामनिलघ्नमाचरेत् ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

22