32

भावार्थः--The Hindi commentary was not digitized.

मूत्रादिक के प्रमाण

मूत्रं तथा प्रस्थपरिप्रमाणं । मध्येऽर्धमप्याढकमेव वर्चः ।
देहं समावृत्य यथाक्रमेण । नित्यं स्थिता पंच च वायवस्ते ॥ ८ ॥

भावार्थः--The Hindi commentary was not digitized.

पांचप्रकारके वात

प्राणस्तथावानसमानसंज्ञौ । व्यानोऽप्यथोदान इति प्रदिष्टः ।
पंचैव ते वायव एव नित्य--माहारनीहारविनिर्गमार्थाः ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

मलनिर्गमन द्वार

अक्षिव्यथाश्रूत्कटचिक्कणं च । कर्णे तथा कर्णज एव गूथः ।
निष्ठीवसिंहाणकवातपित्तजिहाद्विजानां मलमाननेस्मिन् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

सिंहाणकश्चैव हि नासिकायां नासापुटे तद्भव एव गूथः ।
मूत्रं सरेतः सपुरीषरक्तं स्रवत्यधस्ताद्विवरद्वये च ॥ ११ ॥

भावार्थः--The Hindi commentary was not digitized.

शरीरका अशुचित्व प्रदर्शन

एवं स्रवद्भिन्नघटोप्रमानो देहो नवद्वारगलन्मलाढ्यः ।
स्वेदं वमत्युत्कटरोमकूपैर्यूकासलिक्षाष्टपदाश्च तज्जाः ॥ १२ ॥
12
  1. --प्रस्थ--६४ तोले.