sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt //3.51//

saṃprati kaivalyasādhane pravṛttasya yoginaḥ pratyūhasaṃbhave tannirākaraṇakāraṇam upadiśati --- sthānyupanimantraṇe saṅgasmayākaraṇaṃ punar aniṣṭaprasaṅgāt/ sthānāni yeṣāṃ 168 santi te sthānino mahendrādayas tair upanimantraṇaṃ tasmin saṅgaś ca smayaś ca na kartavyaḥ punar aniṣṭaprasaṅgāt/ tatra yaṃ devāḥ sthānair upamantrayante taṃ yoginam ekaṃ nirdhārayituṃ yāvanto yoginaḥ saṃbhavanti tāvata evāha --- catvāra iti/ tatra prāthamakalpikasya svarūpam āha --- tatrābhyāsīti/ pravṛttamātraṃ na punar vaśīkṛtaṃ jyotir jñānaṃ paracittādiviṣayaṃ yasya sa tathā/ dvitīyam āha --- ṛtaṃbharaprajña iti/ yatredam uktam --- "ṛtaṃbharā tatra prajñā" yogasūtram 1.48 iti/ sa hi bhūtendriyāṇi jigīṣuḥ/ tṛtīyam āha --- bhūtendriyajayīti/ tena hi sthūlādisaṃyamena grahaṇādisaṃyamena ca bhūtendriyāṇi jitāni/ tam evāha --- sarveṣu bhāviteṣu niṣpāditeṣu bhūtendriyajayāt paracittādijñānādiṣu kṛtarakṣābandho yatas tebhyo na cyavate bhāvanīyeṣu niṣpādanīyeṣu viśokādiṣu paravairāgyaparyanteṣu kartavyasādhanavān puruṣaprayatnasya sādhanaviṣayasyaiva sādhyaniṣpādakatvāt/ caturtham āha --- caturtha iti/ tasya hi bhagavato jīvanmuktasya caramadehasya cittapratisarga eko 'rthaḥ/ tad eteṣu yogiṣūpanimantraṇaviṣayaṃ yoginam avadhārayati --- tatra madhumatīm iti/ prāthamakalpike tāvan mahendrādīnāṃ tatprāptiśaṅkaiva nāsti/ tṛtīyo+api tair nopanimantraṇīyo bhūtendriyavaśitvenaiva tatprāpteḥ/ caturtho+api paravairāgyasaṃpatter āsaṅgaśaṅkā dūrotsāritaiveti pāriśeṣyād dvitīya eva ṛtaṃbharaprajñas tadupanimantraṇaviṣaya iti/ vaihāyasam ākāśagāmi, akṣayam avināśi, ajaraṃ sadābhinavam/ 169 smayakaraṇe doṣam āha --- smayād ayam iti/ smayāt susthitaṃmanyo nānityatāṃ bhāvayiṣyati, na tasyāṃ praṇidhāsyatīty arthaḥ/ sugamam anyat //3.51//