jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ //3.53//

yady apy etad vivekajaṃ jñānaṃ niḥśeṣabhāvaviṣayam ity agre vakṣyate tathāpy atisūkṣmatvāt prathamaṃ tasya viṣayaviśeṣa upakṣipyate --- jātilakṣaṇadeśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ/ laukikānāṃ jātibhedo+anyatāyā jñāpakahetuḥ/ tulyā jātir gotvaṃ tulyaś ca deśaḥ 171 pūrvādiḥ/ kālākṣīsvastimatyor lakṣaṇabhedaḥ param iti/ dvayor āmalakayos tulyāmalakatvajātir vartulādi lakṣaṇaṃ tulyaṃ deśabhedaḥ param iti/ yadā tu yogijñānaṃ jijñāsunā kenacit pūrvāmalakam anyavyagrasya yogino jñātur uttaradeśa upāvartyata uttaradeśam āmalakaṃ tato+apasārya pidhāya vā tadā tulyadeśatve pūrvam etad uttaram etad iti pravibhāgānupapattiḥ prājñasya laukikasya tripramāṇīnipuṇasyāsaṃdigdhena ca tattvajñānena bhavitavyaṃ vivekajajñānavato yoginaḥ saṃdigdhatvānupapatteḥ/ ata uktaṃ sūtrakṛtā --- tataḥ pratipattiḥ/ tata iti vyācaṣṭe --- vivekajajñānād iti/ kṣaṇatatkramasaṃyamāj jātaṃ jñānaṃ katham āmalakaṃ tulyajātilakṣaṇadeśād āmalakāntarād vivecayatīti pṛcchati --- katham iti/ uttaram āha --- pūrvāmalakasahakṣaṇo deśaḥ pūrvāmalakenaikakṣaṇo deśas tena saha nirantarapariṇāma iti yāvat/ uttarāmalakasahakṣaṇād deśād uttarāmalakanirantarapariṇāmād bhinno bhavatu deśayor bhedaḥ kim āyātam āmalakabhedasyety ata āha --- te cāmalake svadeśakṣaṇānubhavabhinne, svadeśasahito yaḥ kṣaṇas tasyāmalakasya kālakalā svadeśena sahauttarādharyarūpapariṇāmalakṣitā sā svadeśakṣaṇas tasyānubhavaḥ prāptir vā jñānaṃ vā tena bhinne āmalake yayor āmalakayoḥ pūrvottarābhyāṃ deśābhyām auttarādharyapariṇāmakṣaṇa āsīt tayor deśāntarauttarādharyapariṇāmakṣaṇaviśiṣṭatvam anubhavan saṃyamī te bhinne eva pratyeti/ saṃprati taddeśapariṇāme+api pūrvabhinnadeśapariṇāmād viśiṣṭasya caitaddeśapariṇāmakṣaṇasya saṃyamataḥ sākṣātkaraṇāt/ tad idam uktam --- 172 anyadeśakṣaṇānubhavas tu tayor anyatve hetur iti/ anenaiva nidarśanena laukikaparīkṣakasaṃvādādinā paramāṇor apīdṛśasya bhedo yogīśvarabuddhigamyaḥ śraddheya ity āha --- eteneti/ apare tu varṇayanti/ varṇanam udāharati --- ya iti/ vaiśeṣikā hi nityadravyavṛttayo+antyā viśeṣā ity āhuḥ/ tathā hi --- yogino muktāṃs tulyajātideśakālān vyavadhirahitān parasparato bhedena pratyekaṃ tattvena ca pratipadyante/ tasmād asti kaścid antyo viśeṣa iti/ tathā ca sa eva nityānāṃ paramāṇvādīnāṃ dravyāṇāṃ bhedaka iti/ tad etad dūṣayati --- tatrāpīti/ jātideśalakṣaṇāny udāhṛtāni/ mūrtiḥ saṃsthānaṃ yathaikaṃ viśuddhāvayavasaṃsthānopapannam apasārya tasminn eva deśe+anyavyagrasya draṣṭuḥ kutsitāvayavasaṃniveśa upāvartyate tadā tasya saṃsthānabhedena bhedapratyayaḥ, śarīraṃ vā mūrtis tatsaṃbandhenātmanāṃ saṃsāriṇāṃ muktātmanāṃ vā bhūtacareṇa yādṛśatādṛśena bheda iti sarvatra bhedapratyayasyānyathāsiddher nāntyaviśeṣakalpanā/ vyavadhir bhedakāraṇam/ yathā kuśapuṣkaradvīpayor deśasvarūpayor iti/ yato jātideśādibhedā lokabuddhigamyā ata uktaṃ --- kṣaṇabhedas tu yogibuddhigamya eveti/ evakāraḥ kṣaṇabhedam avadhārayati na yogibuddhigamyatvaṃ, tena bhūtacareṇa dehasaṃbandhena muktātmanām api bhedo yogibuddhigamya unneya iti/ yasya tūktā bhedahetavo na santi tasya pradhānasya bhedo nāstīty ācaāryo mene/ yasmād ūce "kṛtārthaṃ prati naṣṭam apy anaṣṭaṃ tadanyasādhāraṇatvāt" yogasūtram 2.22 iti/ tad āha --- mūrtivyavadhīti/ uktabhedahetūpalakṣaṇam etat/ jaganmūlasya pradhānasya pṛthaktvaṃ bhedo nāstīty arthaḥ //3.53// 173