sattvapuruṣayoḥ śuddhisāmye kaivalyam iti //3.55//

iti śrīpatañjaliviracitayogasūtreṣu tṛtīyo vibhūtipādaḥ //3//

tad evaṃ paramparayā kaivalyasya hetūn savibhūtīn saṃyamān uktvā sattvapuruṣānyatājñānaṃ sākṣāt kaivalyasādhanam ity atra sūtram avatārayati --- prāpteti/ vivekajaṃ jñānaṃ bhavatu mā vā bhūt sattvapuruṣānyatākhyātis tu kaivalyaprayojikety arthaḥ/ sattvapuruṣayoḥ śuddhisāmye kaivalyam iti/ itiḥ sūtrasamāptau/ īśvarasya pūrvoktaiḥ saṃyamair jñānakriyāśaktimato+anīśvarasya vā samanantaroktena saṃyamena vivekajajñānabhāgina itarasya vānutpannajñānasya na 174 vibhūtiṣu kācid apekṣāstīty āha --- na hīti/ nanu yady anapekṣitā vibhūtayaḥ kaivalye vyarthas tarhi tāsām upadeśa ity ata āha --- sattvaśuddhidvāreṇeti/ itthaṃbhūtalakṣaṇe tṛtīyā/ nātyantam ahetavaḥ kaivalye vibhūtayaḥ kiṃ tu na sākṣād ity arthaḥ/ jñānaṃ vivekajam upakrāntaṃ yac ca pāramparyeṇa kāraṇaṃ tad aupacārikaṃ na tu mukhyaṃ, paramārthas tu khyātir eva mukhyam ity arthaḥ/ jñānād iti prasaṃkhyānād ity arthaḥ //3.55//

"atrāntaraṅgāṇy aṅgāni pariṇāmāḥ prapañcitāḥ/ saṃyamād bhūtasaṃyogas tāsu jñānaṃ vivekajam" iti padārthasaṃgrahaślokaḥ//

iti śrīvācaspatimiśraviracitāyāṃ pātañjalabhāṣyavyākhyāyāṃ tattvavaiśāradyāṃ vibhūtipādas tṛtīyaḥ //3//