tasya praśāntavāhitā saṃskārāt //3.10//

sarvathā vyutthānasaṃskārābhibhave tu balavatā nirodhasaṃskāreṇa cittasya kīdṛśaḥ pariṇāma ity ata āha --- tasya praśāntavāhitā saṃskārāt/ vyutthānasaṃskāramalarahitanirodhasaṃskāraparamparāmātravāhitā praśāntavāhitā/ kasmāt punaḥ saṃskārapāṭavam apekṣate na tu saṃskāramātram ity ata āha --- tatsaṃskāramāndya iti/ tad iti nirodhaṃ parāmṛśati/ ye tu nābhibhūyata iti paṭhanti te tadā vyutthānaṃ parāmṛśanti //3.10//