udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //3.39//

udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca/ samastendriyavṛttir jīvanaṃ prāṇādilakṣaṇā prāṇādayo lakṣaṇaṃ yasyāḥ sā tathoktā/ dvayīndriyāṇāṃ vṛttir bāhyābhyantarī ca/ bāhyā rūpādyālocanalakṣaṇā/ ābhyantarī tu jīvanaṃ, sā hi prayatnabhedaḥ śarīropagṛhītamārutakriyābhedahetuḥ sarvakaraṇasādhāraṇaḥ/ yathāhuḥ ---

"sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca" sāṃkhyakārikā 29 iti/

tair asya lakṣaṇīyatvāt tasya prayatnasya kriyā kāryaṃ pañcatayī/ prāṇa ā nāsikāgrād ā ca hṛdayād avasthitaḥ/ aśitapītāhārapariṇatibhedaṃ rasaṃ tatra tatra sthāne samam anurūpaṃ nayan samānaḥ/ ā hṛdayād ā ca nābher asyāvasthānam/ mūtrapurīṣagarbhādīnām apanayanahetur apānaḥ/ ā 157 nābher ā ca pādatalād asya vṛttiḥ/ unnayanād ūrdhvaṃ nayanād rasādīnām udānaḥ/ ā nāsikāgrād ā ca śiraso vṛttir asya/ vyāpī vyānaḥ/ eṣām uktānāṃ pradhānaṃ prāṇas tadutkrame sarvotkramaśruteḥ "prāṇam utkrāmantam anu sarve prāṇā utkrāmanti" bṛhadāraṇyakopaniṣat 4.4.2 iti/ tad evaṃ prāṇādīnāṃ kriyāsthānabhedena bhedaṃ pratipādya sūtrārtham avatārayati --- udānajayād iti/ udāne kṛtasaṃyamas tajjayāj jalādibhir na pratihanyate/ utkrāntiś cārcirādimārgeṇa bhavati prāyaṇakāle/ tasmāt tām utkrāntiṃ vaśitvena pratipadyate/ prāṇādisaṃyamāt tadvijaye bhūtajaya etāḥ kriyāḥ sthānavijayādibhedāt pratipattavyāḥ //3.39//