182 bhayatvād asmadādibhayavat/ āgāmipratyavāyotprekṣālakṣaṇaṃ ca bhayaṃ na duḥkhasmṛtimātrād bhavati, api tu yato bibheti tasya pratyavāyahetubhāvam anumāya saṃpraty api pratyavāyaṃ bhayaṃ ca vidadhyād iti śaṅkate/ tasmād yajjātīyād anubhūtacarād dveṣānuṣaktaṃ duḥkham upapāditaṃ tasya smaraṇāt tajjātīyasyānubhūyamānasya tadduḥkhahetutvam anumāya tato bibheti/ na ca bālakenāsmiñ janmani skhalanasyānyatra duḥkhahetutvam avagatam/ na ca tādṛśaṃ duḥkham upalabdham/ tasmāt prāgbhavīyo 'nubhavaḥ pariśiṣyate/ tac caitad evaṃ prayogam ārohati --- jātamātrasya bālasya smṛtiḥ pūrvānubhavanibandhanā smṛtitvād asmadādismṛtivad iti/ na ca padmasaṃkocavikāsāv api svābhāvikau/ na hi svābhāvikaṃ kāraṇāntaram apekṣate, vahner auṣṇyaṃ praty api kāraṇāntarāpekṣāprasaṅgāt/ tasmād āgantukam aruṇakarasaṃparkamātram eva kamalinīvikāsakāraṇam/ saṃkocakāraṇaṃ ca saṃskāraḥ sthitisthāpaka iti/ evaṃ smitādyanumitaharṣādayo+api prāci bhave hetavo veditavyāḥ/ tad āstāṃ tāvat prakṛtam upasaṃharati --- tasmād iti/ nimittaṃ labdhavipākakālaṃ karma/ pratilambho+abhivyaktiḥ/ prasaṅgataś cittaparimāṇavipratipattiṃ nirācikīrṣur vipratipattim āha --- ghaṭaprāsādeti/ dehapradeśavartikāryadarśanād dehād bahiḥ sadbhāve cittasya na pramāṇam asti/ na caitad aṇuparimāṇaṃ dīrghaśaṣkulībhakṣaṇādāv aparyāyeṇa jñānapañcakānutpādaprasaṅgāt/ na cānanubhūyamānakramakalpanāyāṃ pramāṇam asti/ na caikam aṇu mano nānādeśair indriyair aparyāyeṇa saṃbandhum arhati/ tat pāriśeṣyāt kāyaparimāṇaṃ cittaṃ ghaṭaprāsādavartipradīpavat/ saṃkocavikāśau puttikāhastidehayor asyotpatsyete/ śarīraparimāṇam evākāraḥ parimāṇaṃ yasyety apare pratipannāḥ/ nanv evaṃ katham asya kṣetrabījasaṃyogaḥ/ na khalv etad anāśrayaṃ mṛtaśarīrān mātṛpitṛdehavartinī lohitaretasī prāpnoti paratantratvāt/ na hi sthāṇvādiṣv agacchatsu tacchāyā gacchati/ na cāgacchati paṭe tadāśrayaṃ citraṃ gacchati/ tathā ca na saṃsāraḥ syād ity ata āha --- tathā cāntarābhāvaḥ saṃsāraś ca yukta iti/ tathā ca śarīraparimāṇatve dehāntaraprāptaye