183 pūrvadehatyāgo dehāntaraprāptiś cāntarāsyātivāhikaśarīrasaṃyogād bhavatas tena khalv ayaṃ dehāntare saṃcaret/ tathā ca purāṇam ---

"aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt"mahābhāratam 3.297.17 iti/

so+ayam antarābhāvaḥ/ ata eva saṃsāraś ca yukta iti/ tad etad amṛṣyamāṇaḥ svamatam āha --- vṛttir evāsya vibhunaś cittasya saṃkocavikāsinīty ācāryaḥ svayaṃbhūḥ pratipede/ idam atrākūtaṃ --- yady anāśrayaṃ cittaṃ na dehāntarasaṃcāri katham etad ātivāhikam āśrayate, tatrāpi dehāntarakalpanāyām anavasthā/ na cāsya dehān niṣkarṣaḥ sātivāhikasya saṃbhavati/ niṣkṛṣṭasya cetasas tatsaṃbandhāt/ astu tarhi sūkṣmaśarīram evā sargād ā ca mahāpralayān niyataṃ cittānām adhiṣṭhānaṃ ṣāṭkauśikaśarīram adhyavarti/ tena hi cittam ā satyalokād ā cāvīces tatra tatra śarīre saṃcarati/ niṣkarṣaś cāsyopapannaḥ ṣāṭkauśikāt kāyāt/ tatra hi tadantarābhāvas tasya niyatatvāt/ na cāsyāpi sadbhāve pramāṇam asti/ na khalv etad adhyakṣagocaraḥ/ na ca saṃsāro+asyānumānam/ ācāryamatenāpy upapatteḥ/ āgamas tu puruṣasya niṣkarṣam āha/ na ca cittaṃ vā sūkṣmaśarīraṃ vā puruṣaḥ kiṃ tu citiśaktir apratisaṃkramā/ na cāsyā niṣkarṣaḥ saṃbhavatīty aupacāriko vyākhyeyaḥ/ tathā ca citeś cittasya ca tatra tatra vṛttyabhāva eva niṣkarṣārthaḥ/ yac ca smṛtītihāsapurāṇeṣu maraṇānantaraṃ pretaśarīraprāptis tadvimokaś ca sapiṇḍīkaraṇādibhir ity uktaṃ tad anujānīmaḥ/ ātivāhikatvaṃ tasya na mṛṣyāmahe/ na cātrāsti kaścid āgamaḥ/ labdhaśarīra eva ca yamapuruṣair api pāśabaddho nīyate/ na tv ātivāhikaśarīraḥ/ tasmād āhaṃkārikatvāc cetaso 'haṃkārasya ca gaganamaṇḍalavat trailokyavyāpitvād vibhutvaṃ manasaḥ/ evaṃ ced asya vṛttir api vibhvīti sarvajñatāpattir ity ata uktaṃ vṛttir evāsyeti/ syād etat/ cittamātrādhīnāyā vṛtteḥ saṃkocavikāsau kutaḥ kādācitkāv ity ata āha --- tac ca cittaṃ dharmādinimittāpekṣam/ vṛttau nimittaṃ vibhajate --- nimittaṃ ceti/ ādigrahaṇenendriyadhanādayo gṛhyante/ śraddhādīty atrāpi vīryasmṛtyādayo gṛhyante/ āntaratve saṃmatim ācāryāṇām āha --- tathā coktam/