hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ //4.11//

athaitāś cittavṛttayo vāsanāś cānādayaś cet katham āsām ucchedaḥ/ na khalu citiśaktir anādir ucchidyata ity ata āha --- hetuphalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tadabhāvaḥ/ anāder api samucchedo dṛṣṭaḥ/ tadyathānāgatatvasyeti savyabhicāratvād asādhanam/ citiśaktis tu vināśakāraṇābhāvān na vinaśyati, na tv anāditvāt/ uktaṃ ca vāsanānām anādīnām api samucchede kāraṇaṃ sūtreṇeti/ anugrahopaghātāv api dharmādharmādinimittam upalakṣayataḥ/ tena surāpānādayo+api saṃgṛhītā bhavanti/ netrī nāyikā/ atraiva hetum āha --- mūlam iti/ pratyutpannatā vartamānatā na tu dharmasvarūpotpādaḥ/ atraiva hetum āha --- na hīti/ yad abhimukhībhūtaṃ vastu kāminīsaṃparkādi/ vyāpakābhāve vyāpyasyābhāva iti sūtrārthaḥ //4.11// 185