pariṇāmaikatvād vastutattvam //4.14//

bhavatu traiguṇyasyetthaṃ pariṇāmavaicitryam ekas tu pariṇāmaḥ pṛthivīti vā toyam iti vā kuta ātmana ekatvavirodhād ity āśaṅkya sūtram avatārayati --- yadā tu sarve guṇā iti/ pariṇāmaikatvād vastutattvam/ bahūnām apy ekaḥ pariṇāmo dṛṣṭaḥ/ tadyathā gavāśvamahiṣamātaṅgānāṃ rumānikṣiptānām eko lavaṇatvajātīyalakṣaṇaḥ pariṇāmo vartitailānalānāṃ ca pradīpa iti/ evaṃ bahutve+api guṇānāṃ pariṇāmaikatvaṃ, tatas tanmātrabhūtabhautikānāṃ pratyekaṃ tattvam ekatvam/ grahaṇātmakānāṃ sattvapradhānatayā prakāśātmanām ahaṃkārāvāntarakāryāṇāṃ karaṇabhāvenaikaḥ pariṇāmaḥ śrotram indriyam/ teṣām eva guṇānāṃ tamaḥpradhānatayā jaḍatvena grāhyātmakānāṃ śabdatanmātrabhāvenaikaḥ pariṇāmaḥ śabdo viṣayaḥ/ śabda iti śabdatanmātram/ viṣaya iti jaḍatvam āha na tu tanmātrasya śrotraviṣayatvasaṃbhava iti/ śeṣaṃ sugamam/ atha vijñānavādinaṃ vaināśikam utthāpayati --- nāsty artho vijñānavisahacara iti/ yadi hi bhūtabhautikāni vijñānamātrād bhinnāni bhaveyus tatas tadutpattikāraṇam īdṛśaṃ pradhānaṃ kalpyeta, na tu tāni vijñānātiriktāni santi paramārthataḥ/ tat kathaṃ pradhānakalpanaṃ kathaṃ ca grahaṇānām indriyāṇām ahaṃkāravikārāṇāṃ kalpaneti/ tathā hi --- jaḍasyārthasya svayam aprakāśatvān nāsty artho vijñānavisahacaraḥ/ sāhacaryaṃ saṃbandhaḥ/ tadabhāvo visahacaratvam/ 188 vir abhāvārthaḥ/ vijñānāsaṃbandho nāsti vyavahārayogya ity arthaḥ/ asti tu jñānam arthavisahacaraṃ tasya svayaṃprakāśatvena svagocarāstitāvyavahāre kartavye jaḍam arthaṃ pratyapekṣābhāvāt/ tad anena vedyatvasahopalambhaniyamau sūcitau vijñānavādinā/ tau caivaṃ prayogam ārohataḥ --- yad vedyate yena vedanena tat tato na bhidyate/ yathā jñānasyātmā/ vedyante ca bhūtabhautikānīti viruddhavyāptopalabdhir niṣedhyabhedaviruddhenābhedena vyāptaṃ vedyatvaṃ dṛśyamānaṃ svavyāpakam abhedam upasthāpayat tadviruddhaṃ bhedaṃ pratikṣipatīti/ tathā yad yena niyatasahopalambhaṃ tat tato na bhidyate/ yathaikasmāc candrād dvitīyaś candraḥ/ niyatasahopalambhaś cārtho jñāneneti vyāpakaviruddhopalabdhiḥ/ niṣedhyabhedavyāpakāniyamaviruddho niyamo+aniyamaṃ nivartayaṃs tadvyāptaṃ bhedaṃ pratikṣipatīti/ syād etat/ arthaś cen na bhinno jñānāt kathaṃ bhinnavat pratibhāsata ity ata āha --- kalpitam iti/ yathāhur vaināśikāḥ ---

"sahopalambhaniyamād abhedo nīlataddhiyoḥ/ bhedaś ca bhrāntivijñānair dṛśya indāv ivādvaye" iti//

kalpitatvaṃ viśadayati --- jñānaparikalpaneti/ nirākaroti --- ta iti/ te kathaṃ śraddheyavacanāḥ syur iti saṃbandhaḥ/ pratijñānam upasthitaṃ pratyupasthitam/ katham --- tatheti/ yathā yathāvabhāsata idaṃkārāspadatvena tathā tathā svayam upasthitaṃ na tu kalpanopakalpitaṃ vijñānaviṣayatāpannam/ svamāhātmyeneti vijñānakāraṇatvam arthasya darśayati/ yasmād arthena svakīyayā grāhyaśaktyā vijñānam ajani tasmād arthasya grāhakaṃ tad evaṃbhūtaṃ vastu katham apramāṇātmakena vikalpavijñānabalena vikalpasyāprāmāṇikatvāt tadbalasyāpi tadātmano+apramāṇātmakatvaṃ, tena vastusvarūpam utsṛjyopaplutaṃ kṛtvā/ upagṛhyeti kvacid pāṭhaḥ/ tatrāpi sa evārthaḥ/ tad evāpalapantaḥ śraddhātavyavacanāḥ syur iti/ idam atrākūtam --- sahopalambhaniyamaś ca vedyatvaṃ ca hetū saṃdigdhavyatirekatayā naikāntikau/ tathā hi --- jñānākārasya bhūtabhautikāder yad etad bāhyatvaṃ sthūlatvaṃ ca bhāsete na te jñāne saṃbhavataḥ/ tathā hi nānādeśavyāpitā sthaulyaṃ vicchinnadeśatā ca bāhyatvam/ na caikavijñānasya nānādeśavyāpitā 189 vicchinnadeśatā copapadyate/ taddeśatvātaddeśatvalakṣaṇaviruddhadharmasaṃsargasyaikatrāsaṃbhavāt saṃbhave vā trailokyasyaikatvaprasaṅgāt/ ata evāstu vijñānabheda iti cet/ hanta bhoḥ paramasūkṣmagocarāṇāṃ pratyayānāṃ parasparavārtānabhijñānāṃ svagocaramātrajāgarūkāṇāṃ kutastyo+ayaṃ sthūlāvabhāsaḥ/ na ca vikalpagocaro+abhilāpaḥ saṃsargābhāvād viśadapratibhāsatvāc ca/ na ca sthūlam ālocitaṃ yatas tadupādhikasya viśadatā bhavet tatpṛṣṭhabhāvinaḥ/ na cāvikalpavad vikalpo+api svākāramātragocaras tasya cāsthūlatvān na sthūlagocaro bhavitum arhati/ tasmād bāhye ca pratyaye sthūlasya bāhyasya cāsaṃbhavād alīkam etad āsthātavyam/ na cālīkaṃ vijñānād abhinnaṃ vijñānasya tadvat tucchatvaprasaṅgāt/ tathā ca vedyatvasyābhedavyāpyatvābhāvāt kuto bhedapratipakṣatvam/ sahopalambhaniyamaś ca sadasator iva vijñānasthaulyayoḥ sator api svabhāvād vā kutaścit pratibandhād vopapatsyate/ tasmād anaikāntikatvād etau hetvābhāsau vikalpamātram eva bāhyābhāve prasuvāte/ na ca pratyakṣamāhātmyaṃ vikalpamātreṇāpodyate/ tasmāt sādhūktaṃ katham apramāṇātmakena vikalpajñānabaleneti/ etena pratyayatvam api svapnādipratyayadṛṣṭāntena nirālambanatvasādhanam apāstam/ prameyavikalpas tv avayavivyavasthāpanena pratyuktaḥ/ vistaras tu nyāyakaṇikāyām anusaraṇīya iti tad iha kṛtaṃ vistareṇeti //4.14//