taduparāgāpekṣitvāc cittasya vastu jñātājñātam //4.17//

syād etad arthaś cet svatantraḥ, sa ca jaḍasvabhāva iti na kadācit prakāśeta/ prakāśane vā jaḍatvam apy asyāpagatam iti bhāvo 'py apagacchet/ na jātu svabhāvam apahāya bhāvo vartitum arhati/ na cendriyādyādheyo jaḍasvabhāvasyārthasya dharmaḥ prakāśata iti sāṃpratam/ arthadharmatve nīlatvādivat sarvapuruṣasādhāraṇa ity ekaḥ śāstrārtha iti sarva eva vidvāṃsaḥ prasajyeran na jālmaḥ kaścid asti/ na cātītānāgatayor dharmaḥ pratyutpanno yuktaḥ/ tasmāt svatantro+artha upalambhaviṣaya iti manorathamātram etad ity ata āha --- taduparāgāpekṣitvāc cittasya vastu jñātājñātam/ jaḍasvabhāvo+apy artha indriyapraṇāḍikayā cittam uparañjayati/ tad evaṃbhūtaṃ cittadarpaṇam upasaṃkrāntapratibimbā citiśaktiś cittam arthoparaktaṃ cetayamānārtham anubhavati, na tv arthe kiṃcit prākaṭyādikam ādhatte/ nāpy asaṃbaddhā cittena tatpratibimbasaṃkrānter uktatvād iti/ yady api ca sarvagatatvāc cittasya cendriyasya cāhaṃkārikasya viṣaye nāsti saṃbandhas tathāpi yatra śarīre vṛttimac cittaṃ tena saha saṃbandho viṣayāṇām ity ayaskāntamaṇikalpā ity uktam/ ayaḥsadharmakaṃ cittam iti/ indriyapraṇāḍikayābhisaṃbandhyoparañjayanti/ ata eva cittaṃ pariṇāmīty āha --- vastuna iti //4.17//