hānam eṣāṃ kleśavad uktam //4.28//

syād etat saty api vivekavijñāne vyutthānasaṃskārā yadi pratyayāntarāṇi prasuvate kas tarhi hānahetur eteṣāṃ yataḥ pratyayāntarāṇi na punaḥ prasuvīrann ity ata āha --- hānam eṣāṃ kleśavad uktam/ aparipakvavivekajñānasyākṣīyamāṇā vyutthānasaṃskārāḥ pratyayāntaraṃ prasuvate 201 na tu paripakvavivekajñānasya kṣīṇāḥ pratyayāntarāṇi prasotum arhanti/ yathā vivekacchidrasamutpannā api kleśā na saṃskārāntaraṃ prasuvate tat kasya hetos tad ete kleśā vivekajñānavahnidagdhabījabhāvā iti/ evaṃ vyutthānasaṃskārā apīti/ atha vyutthānasaṃskārā vivekajñānasaṃskārair niroddhavyā vivekasaṃskārāś ca nirodhasaṃskārair nirodhasaṃskārāṇāṃ tv abāhyaviṣayatvaṃ darśitaṃ nirodhopāyaḥ prāyaś cintanīya ity ata āha --- jñānasaṃskārās tv iti/ paravairāgyasaṃskārā ity arthaḥ //4.28//