tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām //4.32//

nanu dharmameghasya parā kāṣṭhā jñānaprasādamātraṃ paraṃ vairāgyaṃ samūlaghātam apahantu vyutthānasamādhisaṃskārān sakleśakarmāśayān guṇās tu svata eva vikārakaraṇaśīlāḥ kasmāt tādṛśam api puruṣaṃ prati dehendriyādīn nārabhanta ity ata āha --- tataḥ kṛtārthānāṃ pariṇāmakramasamāptir guṇānām/ śīlam idaṃ guṇānāṃ yad amī yaṃ prati kṛtārthās taṃ prati na pravartanta iti bhāvaḥ //4.32//