tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ //1.51//

iti śrīpatañjaliviracitayogasūtreṣu prathamaḥ samādhipādaḥ //1//

tad atra bhogādhikārapraśāntiḥ prayojanaṃ prajñāsaṃskārāṇām ity uktam/ pṛcchati --- kiṃ ceti/ kiṃ cāsya bhavati prajñāsaṃskāravac cittaṃ prajñāsaṃskārapravāhajanakatayā tathaiva sādhikāram ity adhikārāpanuttaye+anyad api kiṃcid apekṣaṇīyam astīty arthaḥ/ sūtreṇottaram āha --- tasyāpi nirodhe sarvanirodhān nirbījaḥ samādhiḥ/ pareṇa vairāgyeṇa jñānaprasādamātralakṣaṇena saṃskāropajananadvārā tasyāpi prajñākṛtasaṃskārasya nirodhe, na kevalaṃ prajñāyā ity apiśabdārthaḥ/ sarvasyotpadyamānasya saṃskāraprajñāpravāhasya nirodhāt kāraṇābhāvena 54 kāryānutpādāt so+ayaṃ nirbījaḥ samādhir bhavati/ vyācaṣṭe --- sa nirbījaḥ samādhiḥ samādhiprajñāvirodhinaḥ parasmād vairāgyād upajāyamānaḥ svakāraṇadvāreṇa na kevalaṃ samādhiprajñāvirodhī prajñākṛtānām apy asau saṃskārāṇāṃ paripanthī bhavati/ nanu vairāgyajaṃ vijñānaṃ sadvijñānaṃ prajñāmātraṃ bādhatāṃ saṃskāraṃ tv avijñānarūpaṃ kathaṃ bādhate/ dṛṣṭā hi jāgrato+api svapnadṛṣṭārthasmṛtir ity āśayavān pṛcchati --- kasmād iti/ uttaraṃ --- nirodhaja iti/ nirudhyate+anena prajñeti nirodhaḥ paraṃ vairāgyam/ tato jāto nirodhajaḥ saṃskāraḥ/ saṃskārād eva dīrghakālanairantaryasatkārāsevitaparavairāgyajanmanaḥ prajñāsaṃskārabādho na tu vijñānād ity arthaḥ/ syād etat/ nirodhajasaṃskārasadbhāve kiṃ pramāṇaṃ sa hi pratyakṣeṇa vānubhūyeta smṛtyā vā kāryeṇānumīyeta/ na ca sarvavṛttinirodhe pratyakṣam asti yoginaḥ/ nāpi smṛtiḥ/ tasya vṛttimātranirodhatayā smṛtijanakatvāsaṃbhavād ity ata āha --- nirodheti/ nirodhe sthitiś cittasya niruddhāvasthety arthaḥ/ tasyāḥ kālakramo muhūrtārdhayāmayāmāhorātrādis tadanubhavena/ etad uktaṃ bhavati --- vairāgyābhyāsaprakarṣānurodhī nirodhaprakarṣo muhūrtārdhayāmādivyāpitayānubhūyate yoginā/ na ca vairāgyakṣaṇāḥ kramaniyatatayā parasparam asaṃbhavantas tattatkālavyāpitayā sātiśayaṃ nirodhaṃ kartum īśata iti tattadvairāgyakṣaṇapracayajanyaḥ sthāyī saṃskārapracaya eṣitavya iti bhāvaḥ/ nanūcchidyantāṃ prajñāsaṃskārāḥ/ nirodhasaṃskārās tu kutaḥ samucchidyante/ anucchede vā sādhikāratvam evety ata āha --- vyutthāneti/ vyutthānaṃ ca tasya nirodhasamādhiś ca saṃprajñātas tatprabhavāḥ saṃskārāḥ kaivalyabhāgīyā nirodhajāḥ saṃskārā ity arthaḥ/ vyutthānaprajñāsaṃskārāś citte pralīnā iti bhavati cittaṃ vyutthānaprajñāsaṃskāravat/ nirodhasaṃskāras tu pratyudita evāste citte/ nirodhasaṃskāre saty api cittam anadhikāravat/ puruṣārthajanakaṃ cittaṃ hi sādhikāraṃ śabdādyupabhogavivekakhyātī ca tathā puruṣārthaḥ/ saṃskāraśeṣatāyāṃ tu na buddheḥ pratisaṃvedī puruṣa iti nāsau puruṣārthaḥ/ 55 videhaprakṛtilayānāṃ na nirodhabhāgitayā sādhikāraṃ cittam/ api tu kleśavāsitatayety āśayavān āha --- yasmād iti/ śeṣaṃ sugamam //1.51//

yogasyoddeśanirdeśau tadarthaṃ vṛttilakṣaṇam/ yogopāyāḥ prabhedāś ca pāde+asminn upavarṇitāḥ //1//

iti śrīvācaspatimiśraviracitāyāṃ pātañjalayogasūtrabhāṣyavyākhyāyāṃ prathamaḥ samādhipādaḥ //1//