svapnanidrājñānālambanaṃ vā //1.38//

svapnanidrājñānālambanaṃ vā/ yadā khalv ayaṃ svapne viviktavanasaṃniveśavartinīm utkīrṇām 41 iva candramaṇḍalāt komalamṛṇālaśakalānukāribhir aṅgapratyaṅgair upapannām abhijātacandrakāntamaṇimayīm atisurabhimālatīmallikāmālāhāriṇīṃ manoharāṃ bhagavato maheśvarasya pratimām ārādhayann eva prabuddhaḥ prasannamanās tadā tām eva svapnajñānālambanībhūtām anucintayatas tasya tadekākāramanasas tatraiva cittaṃ sthitipadaṃ labhate/ nidrā ceha sāttvikī grahītavyā/ yasyāḥ prabuddhasya sukham aham asvāpsam iti pratyavamarśo bhavati/ ekāgraṃ hi tasyāṃ mano bhavati/ tāvanmātreṇa coktam --- etad eva brahmavido brahmaṇo rūpam udāharanti suptāvastheti/ jñānaṃ ca jñeyarahitaṃ na śakyaṃ gocarayitum iti jñeyam api gocarīkriyate //1.38//