tadabhāvāt saṃyogābhāvo hānaṃ tad dṛśeḥ kaivalyam //2.25//

tad evaṃ vyūhadvayam uktvā tṛtīyavyūhābhidhānāya sūtram avatārayti --- heyaṃ duḥkham iti/ tadabhāvāt saṃyogābhāvo hānaṃ tad dṛśeḥ kaivalyam/ vyācaṣṭe --- tasyeti/ asti hi mahāpralaye+api saṃyogābhāvo+ata uktam ātyantika iti/ duḥkhoparamo hānam iti puruṣārthatā darśitā/ śeṣam atirohitam //2.25//