1

NB 12samyagjñānetyādi. nanu anyad api sambhāvyate kim api yena+
A6b etadvyavacchedā
yābhidheyagrahaṇaṃ kṛtam ity āśaṅkyāha P7b 3dvi
vidhaṃNBT 7,1
tyādi. śarīram iti svabhāvaḥ. arthaś ceti caśabdaḥ
samuccaye. nanu yadi 4dvividha prakaraṇaśarīram, tarhi dvayor
api prayojanaṃ nirūpyatām ity āha 5tatreti,
tayoḥ śabdābhidheyayor
madhye. 6athābhidheyasyāpi kiṃ prayojanābhidhānenety āha+NBT 7,3abhi
dheyam
ityādi. 7NBT 7,3śabdasandarbho 'pīty 8apiśabdād arthasandarbho
'pīty arthaḥ. NBT 8,2tasmād ityādi: yasmād 9yat prayojanarahitaṃ 10na

tatparīkṣā
rabhyate prekṣāvatā tasmāt kāraṇād iti sambandhaḥ.
NBT 8,2anenety 11ādivākyena. evaṃ ca sthite yādṛśo 'sya vākyārtho bhavati
tādṛśaṃ darśayati NBT 8,212yasmād ityādineti. NBT 8,3tatpratipattaye+ iti sam

  1. NB I s.1: samyagjñānapūrvikā sarvapuruṣārthasiddhir iti tad vyutpādyate. NBT 5,1: samyagjñānapūrviketyādināsya* prakaraṇasyābhidheyaprayojanam ucyate. * NBT-B adds sarva and reads: samyagjñānapūrvikā sarvetyādināsya.

  2. NBT 7,1: dvividhaṃ hi prakaraṇaśarīram, śabdo 'rthaś ca.

  3. A: dvividhaprakaraśarīraṃ. P: broken… prakaraṇaśarīraṃ.

  4. A: tatraiveti. P: broken. I omit eva because it does not make sense in this context. Cf. NBT 7,2: tatra śabdasya svābhidheyapratipādanam eva prayojanam, nānyat. atas tan na nirūpyate. Cf. NBT-T: de la sgra'i dgos pa ni…

  5. athā…āha: Quoted by Malvania in fn. 4 at DhPr p.7.

  6. NBT 7,3-4: abhidheyaṃ tu yadi niṣprayojanaṃ syāt, tadā tatpratipattaye śabdasandarbho 'pi nārambhaṇīyaḥ syāt.

  7. apiśabdād…'pi: Quoted by Malvania in fn. 8 at DhPr p.7. Cf. NBTT 4,4: apiśabdād arthasaṃdarbho 'pi gṛhyate.

  8. yat. A: ya. P: broken.

  9. NBT 8,1-2: na tatparīkṣā+ārambhaṇīyā prekṣāvatā. tasmād asya prakaraṇasyārambhaṇīyatvaṃ darśayatābhidheyaprayojanam anenocyate.

  10. ādivākya = NB I s.1. Cf. Tātparya 3b: tasmād iti: yasmād abhidheyaṃ niḥprayojanaṃ, na tatparīkṣā+āraṃbhaṇīyā prekṣāvatā tasmād asyetyādi. darśayatā kathayatā. anenety ādivākyena.

  11. NBT 8,2-3: yasmāt samyagjñānapūrvikā sarvapuruṣārthasiddhiḥ, tasmāt tatpratipattaya* idam ārabhyata ity ayam atra vākyārthaḥ. *NBT-B: tatpratipattyartham. Cf. Tātparya 3b: tatpratipattaya iti samyagjñānapratipattaye. atreti ādivākye