604 णात् । तथा च शिंशपायाः स्वयम् आत्मना 6275वृक्षत्वेऽप्यविरोधात् कथमाश्वासः ?
काष्ठजन्मनः पावकस्य मण्यादिसा6276मग्रीप्रभवस्य तथाऽशनिजन्मनः तस्मादशनि
भावात् काष्ठाद्यर्थः तदन्तरं तज्जन्मनश्च साकल्येन अनवयवेन अग्निस्वभावाविरोधे पुनः
अङ्गीक्रियमाणे अग्निजन्मैव धूमो नार्थान्तरजन्मा इति कुतोऽयं नियमः यतो
नियमात् कार्यहेतोरव्यभिचारात् धूमादग्निरत्र इत्यादौ आश्वासः स्यात् । अथ
सु6277विवेचित कार्य कारणन्न व्यभिचरति इत्युच्यते । अत्राह–कस्यचिद्
इत्यादि । कस्यचित् स्वभावकार्यविशेषस्य या अन्यथा साध्याभावप्रकारेण अनु
पपत्तिः
तया परोक्षार्थप्रतिपत्तौ अङ्गीक्रियमाणायां श्रुतस्य स्वयम् आत्मना अदृष्टता
दात्म्यतदुत्पत्तेः
भा6278दौ वोक्तपुस्क पुवत् जैनेन्द्रव्या॰ ५ । १ । ५३6279त्यतो नपुंसकत्वा
भावः । क्वचिद् द्वीपादौ यः तस्य6280 अविसंवादः तस्य अन्यथानुपपत्तेः सिद्धं
प्रामाण्यमिति ॥ छ ॥


प्रमाणं साभासं विषयफलसंख्यादित इह6281,

प्रसन्नैर्गम्भीरैः कतिपयपदैर्येन6282 गदितम् ।

स जीयाद् दुस्तर्कः प्रतिमिररविः न्यायजलधिः,

जगज्जन्तुस्वान्तप्रवरकु6283मुदेन्दुर्जिन6284पतिः ॥ छ ॥

इत्थं समस्तमतवादिकरीन्द्रदर्पमुन्मूलयन्नमलमानदृढप्रहारैः ।

स्याद्वादकेसरसटाशततीव्रमूर्त्तिः पञ्चाननो भुवि जयत्यकलङ्कदेवः ॥ छ ॥

इति प्रभाचन्द्रविरचिते न्यायकुमुदचन्द्रे लघीयस्त्रयालङ्कारे च6285तुर्थः परिच्छेदः समाप्तः ।

एवमन्तर्भूतप्रत्यक्षादिपरिच्छेदचतुष्टयः6286 प्रमाणप्रवेशः6287 परिच्छेदः समाप्तः ॥ छ ॥

ग्रन्थप्रमाणं ११३० ॥ छ ॥

  1. अध्यक्षत्वे– आ॰

  2. आदिपदेन तृण-अरणिनिर्मथनादयो ग्राह्या ।

  3. तुलना–यत्नत परीक्षित कार्य
    कारण नातिवर्तते इति चेत् स्तुतम् प्रस्तुतम्
    अष्टश॰, अष्टमह॰ पृ॰ ७२ । प्रमेयरत्नमा॰ ३ । १०१ ।
    लघी॰ ता॰ पृ॰ ४९ ।
    अथ सुविवेचित कार्यं कारण न व्यभिचरतीति न्यायाद् ।सन्मति॰ टी॰ पृ॰
    २६६ ।

  4. भावौ बोक्त– ब॰, भादौ चोक्त– श्र॰

  5. अदृष्टे तादात्म्यतदुत्पत्ती यस्य तत् अदृष्टतादात्म्यतदुत्पत्ति तस्य अगृहीतस्वभावकार्यादिरूपस्य
    श्रुतज्ञानस्य इत्यर्थ । अत्र अदृष्टतादात्म्यतदुत्पत्तिशब्द श्रुतस्य विशेषणत्वात् नपुसकलिङ्गोऽपि भादौ
    इत्यादि सुत्रानुसारेण भादौ अजादौ सुपि उक्तपुस्कमिगन्त नप् नपुसक वा पुवद् भवति इति पुल्लिङ्गे
    प्रयुक्त, नपुसकलिङ्गे तु नुमागमे सति अदृष्टतादात्म्यतदुत्पत्तिन इति प्रयोगः स्यात् इति भाव ।

  6. श्रुतस्य ।

  7. अस्मिन् ग्रन्थे ।

  8. पभाचन्द्रेण ग्रन्थकृता ।

  9. न्यायकुमुदचन्द्र तत्कर्त्ता
    प्रभाचन्द्रश्च अनेन विशेषणेन सूचित ।

  10. जिन पतिर्यस्य ।

  11. चतुर्थपरि– आ॰

  12. –यप्रमा
    श्र॰

  13. –श प्रथमः परिच्छेदः ब॰