881
श्री10159नन्दिसंधकुलमन्दिररत्नदीपपः, सिद्धान्तिमूर्ध्वर्ध्नतिलकोनन्दिनामा ।

चूडामणिप्रभृतिसर्वनिमित्तवेदी चूडामणिर्भवनिमित्तविदां बभूव ॥ १ ॥

शिष्यस्तस्य तपोनिधिः शमनिधिर्वि द्यानिधि र्धीनिधिः ।

शीलानन्दितभव्यलोकहृदयः सौख्यैकनन्दीत्यभूत् ॥

आरुह्य प प्र तिभागुणप्रवहणं सद्वोधिरत्नोद्वहं

सत्सि द्धान्तमहोदधेरनवधेः पारं परं दृष्टवान् ॥ २ ॥

अन्तेवासी समजनि मुनेस्तस्य यो देवनन्दी,

दीप्तोत्तप्तप्रभृतितपसा सां धाम यो देवनन्दी ।

चातुर्वर्ण्यश्रमणगणिभिर्देववद्वंरनीयो,

देवश्चासावजनि परमानन्दयोगाच्च नन्दी ॥ ३ ॥

एतस्मादुदयाचलाद्वि धिवशाल्लीलोदयेनाभितः ।

श्रीमद्भास्करणन्दिना दशदिशस्तेजोभिरुद्योतिताः ॥

विद्वत्तारकचक्रवालमखिलं मिथ्यातमोभे दिभि

रर्थोद्भा सवचोमरीचिनिचयैराच्छादितं सर्वतः ॥ छ ॥ ४ ॥

त्यक्ता वादकथापि वादिनिवहैर्नाल्पोऽपि जल्पः कृतः ।

जल्पाकै स्त्रपया च नो निगदितं पाखण्डिवैतण्डिकैः ॥

षट्तर्कोपनिषन्निशाणनिशितप्रज्ञस्य तैः सेव्यते ।

श्रीमद्भास्करणन्दिपण्डितपतेः पादारविन्दद्वयी ॥ छ ॥

इति न्यायकुमुदचन्द्रवृत्तितर्कः समाप्तःमि प्त इ ति ॥ छ ॥

ग्रन्थाग्रं १६००० ॥ १५२० ॥ छ ॥ शुभं भवतु ॥ छ ॥ श्री ॥

समाप्तोऽयं ग्रन्थः

  1. प्रशस्तिरियम् आ॰ प्रतावेव उपलभ्यते ।