Sarvāṅgasundarā

śuddhasyopacāramāha-dadyāditi| saṅgrahe tu (ka. a. 7)-"atrāntare tyajedaṣṭau bhāṣyādīni viśeṣataḥ| uccairbhāṣyācchirorogatimiroraḥsvaravyathāḥ|| raktaniṣṭhevatamakajvarādyāstatra sādhanam|| abhyaṅgasvedanasyādhobhaktasnehopasevanam|| maunaṃ vidhirvātaharo yathāsvaṃ ca vikārajit| atyāsyāyanayānābhyāṃ sandhimūrdhatrikādiruk| aticaṅkramaṇātpādajaṅghorusadanādayaḥ| teṣāṃ vātaharaṃ sarvaṃ snehasvedādi śasyate| ajīrṇabhojanādāmaviṣacchardijvarādayaḥ| tatra mātrāśitīyokto vidheyo vidhirāmahā|| ahitānnādyathādoṣaṃ rogāḥ syurbheṣajāni ca| halīmakādayaḥ proktā divāsvapnāt purā gadāḥ|| vidadhyāt kaphajitteṣu dhūmarūkṣānnalaṅghanam| vyavāyājjīvitabhraṃśastairasyānilāmayaiḥ|| gudo+avalupyata iva bhramatīva ca cetanā| meḍhraṃ dhūmāyati manastamasīva praveśyate|| jīvanīyaśṛtakṣīrasarpiṣorupayojanam| āhāro bṛṃhaṇastatra vṛṣyāste te ca bastayaḥ|| vegarodhordhvavātatvāt prāguktā ye sadāturāḥ| teṣāṃ vibaddhe pavane sarvadehopatāpini|| phalavartiṃ purā dadyādatha bastiṃ calāpaham| nikumbhakumbhāgnyurubūkadhāvanīpunarnavādāru mahacca pañcakam| phalaṃ ca mutre kvathitaṃ samastu ghṛtaṃ satailaṃ lavaṇāni pañca|| nirūhitaṃ dhanvarasena bhojayennikumbhatailena tato+anuvāsayet| balāṃ sarāsnāṃ phalabilvacitrakān dvipañcamūlaṃ kṛtamālakātphalam|| yavān kulatthāṃśca pacejjale rasaḥ samustapāṭhendrayavaiścha kalkavān| satailasarpirguḍasaindhavo hitaḥ sadā+a+aturāṇāṃ balapuṣṭivarṇadaḥ|| tathā+anuvāsyaṃ madhukena sādhitaṃ bālena bilvena śatāvhayā+athavā| sajīvanīyastu raso+anuvāsane nirūhaṇe cālavaṇaḥ śiśorhitaḥ|| na cānyadā+a+aśvaṅgabalābhivarddhanaṃ nirūhabasteḥ śiśuvṛddhayorhitam|| nirūhabasternaiva syādanyat sthavirabālayoḥ| balāṅgavarddhanaṃ śīghramādṛto yojayedataḥ||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| bastivyāpatprakaraṇaṃ sāmatsyena nirūpitam|| 5||