Aṣṭāṅgahṛdayasaṃhitā

bhūtagrahavijñānādanantaraṃ bhūtasya pratiṣedhaṃ-cikitsitaṃ, ucyate| nanu, nidānacikitsitapadābhyāṃ prasiddhatarābhyāṃ pūrvavatkimitīdaṃ tantrakṛtā nopanibaddham ? iti keciccodyamacūcudan| tān sañcakṣmahe| śāstrakārasyāsyedṛśī pratijñā,-sūtraśārīranidāna cikitsitakalpottarākhyaiḥ ṣaḍbhiḥ sthānaistantramidamabhidheyamiti| tadevaṃ yadyuttare sthāne+api kiñcinnidānacikitsitapadābhyāmabhidhīyate, tataḥ ṣaṭsthānakamidaṃ tantramiti pratijñāṃ vyāhanyāt| tasmādayaṃ viracanāprakāraviśeṣaḥ kṛtaḥ|