Sarvāṅgasundarā

ahitādāhārāt satataṃ nivṛttiḥ, atibhāsurādyālokanāccoparatiḥ, ityetannimināmrā muninā paramaṃ nṛṇāṃ nayanasya rakṣaṇamuditam| aupacchandasikaṃ(ke) vṛttam(tte)| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyām sarvāṅgasundarākhyāyāṃ ṣaṣṭhe uttarasthāne timira- pratiṣedho nāma trayodaśo+adhyāyaḥ samāptaḥ|| 13||