Sarvāṅgasundarā

antare sthitaṃ śalyamanākṛṣṭaṃ sannāḍīṃ karoti| asya ca-śalyavataḥ puṃsaḥ, sā-nāḍī, phenilaṃ tanvādiguṇaṃ ca pūyaṃ nityameva sarujaṃ vahata iti| upajātivṛttam| iti śrīmṛṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdaya- ṭīkāyāṃ sarvāṅgasundarākhyāyāṃ ṣaṣṭha uttarasthāne granthya rbudaślīpadāpacīnāḍīvijñānīyaṃ nāma ekonatriṃ- śo+adhyāyaḥ samāptaḥ|| 29||