Sarvāṅgasundarā

ṛtvoḥ-śiśiravasantayorgrīṣmaprāvṛṣorityādikayoḥ, antyaścādiśca yau saptāhau tāvṛtusandhiriti smṛtaḥ-ityucyate| tatra-saptāhadvayalakṣaṇa ṛtusandhau, pūrvaḥ-pūrvartusambandhī, vidhistyājyaḥ| aparaḥ-eṣyaddatusambandhī, sevanīyaḥ| katham ? kramāt,-krameṇa, "pādenāpathyamabhyastam" (hṛ. sū. a. 7|47) ityādinā| saptānāmahnāṃ samāhāraḥ saptāhaḥ| saptāhaśca saptāhaśca saptāhau| "rājāhaḥsakhibhyaṣṭac" iti ṭac samāsāntaḥ| "na saṃkhyādeḥ samāhāre" ityahnādeśaniṣedhaḥ| nanu, kimevaṃ tyāgaḥ sevanaṃ ca kriyate ? ityāha-asātmyajā ityādi| yasmāt sahasā tyāgaśīlanāt asātmyāt-anucitājjātā asātmyajā rogāḥ syuḥ| tataḥ sahasā tyāgaśīlanaṃ na kāryamiti bhāvaḥ|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne tṛtīyo+adhyāyaḥ samāptaḥ|| 3||