Sarvāṅgasundarā

bhiṣaji śarīrarakṣaṇaṃ niranubandhaṃ-nirvikalpamādhāya, pṛthvīśo bahukālamātmīya śreṣṭhaphalabhogavān bhavati| tathā, tejaśca svāsthyaṃ ca kīrtiśca prabhāvaśca, ta evam, vipulāḥ vistīrṇāḥ, tejaḥsvāsthyakīrtiprabhāvā yasya sa evaṃvidhaḥ| kīdṛśo bhiṣaji ? śrutaṃ-śāstrāvabodhaḥ, caritaṃ-ācāraḥ, tābhyāṃ samṛddhe-sampūrṇe| tathā, kriyācature| tathā, kṛpālau| vasumuniviratiścenmālinī nau mayau yaḥ| iti śrīmṛgāṅkadataputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne+annarakṣādhyāyaḥ saptamaḥ samāptaḥ|| 7||