Sarvāṅgasundarā

ete-pūrvoktāḥ, vargā doṣadūṣyavayobalādīnyapekṣyavikalpya, kalkādiyuktāḥ sukṛcchrān rogān-āmayān ghnanti| yuktā ityatrāntarbhāvitaṇyartho yujiḥ| tataḥ kalkādiṣu vaidyena yojitā ityartho+avatiṣṭhate| ādiśabdena phāṇṭaśītakaṣāyādiparigrahaḥ| kathamete ghnanti ? iti prakāraṃ yuktyā+a+aha-pāna ityādi| pāne-pānādyupayoge sati| lepābhyaṅgairiti bahuvacanena lepābhyaṅgasrānādibhiśceti yojyam| śālinīvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne śodhanādigaṇasaṅgrahādhyāyaḥ pañcadaśaḥ samāptaḥ|| 15||