Sarvāṅgasundarā

nasyaśīlino nibiḍoccatararamaṇīyatvagādayaḥ syuḥ| tvak ca skandhaśca grīvā cāsyaṃ ca vakṣaśca eteṣāṃ samāhāraḥ tvak+a+askandhagrīvāsyavakṣaḥ| ghanonnataprasannaṃ tvak+a+askandhagrīvāsyavakṣo yeṣāṃ te ghanonnataprasannatvak+a+askandhagrīvāsyavakṣasaḥ| tathā, puṣṭendriyāḥ palitavarjitāśca bhaveyuḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne nasyavidhirnāma viṃśo+adhyāyaḥ samāptaḥ|| 20||