Sarvāṅgasundarā

janmanaiva-jātyaiva svabhāvenaiva, udaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam, vyādhisvabhāvāt| prāyograhaṇātkiñcidudaraṃ kṛcchrameva bhavati, na kṛcchratamam| ata evāha-balina ityādi| balino-balavataḥ, tadudaramutthitaṃ navaṃ sat ajātodakaṃ sat, yatnasādhyamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ tṛtīye nidānasthāne udaranidānaṃ nāma dvādaśo+adhyāyaḥ samāptaḥ|| 12||