Sarvāṅgasundarā

arthāścānarthāścārthānarthāḥ-śubhāśubhāḥ| sarve ca te+arthānarthāśca sarvārthānarthāḥ, teṣāṃ karaṇaṃ-nivṛttiḥ, tasmin| asya viśvasya-jagataḥ, ekaṃ-pradhānaṃ, kāraṇaṃ vātaḥ| kimbhūtaḥ ? aduṣṭaduṣṭaḥ, yathākramam,-aduṣṭaḥ sarvārthakaraṇe-jagatsthitilakṣaṇe, vāyuḥ pradhānaṃ kāraṇam| sarvānarthakaraṇe-jagadvināśalakṣaṇe, duṣṭaḥ pavanaḥ pradhāno hetuḥ| śarīrasya punarviśeṣataḥ-atiśayena, arthānarthakaraṇe pradhānaṃ kāraṇamiti śeṣaḥ| pañcadhātvaṃ gatena prāṇāditayā śarīrajananāddhāraṇācca| atastadaduṣṭau yatitavyamiti sambandhaḥ|