Sarvāṅgasundarā

pūrvāmayena kṣīṇaḥ san tṛṣṇak-pipāsito, yadi jalaṃ na labheta tadā maraṇaṃ dīrgharogaṃ vā prāpnuyāt| tataśca hetostvaritaṃ-śīghrataraṃ, tasya-narasya, pūrvamanyebhyo rogebhyaḥ sātmyānna pānabheṣajaistṛṣaṃ jayet, tato+aparaṃ rogam| kimevaṃ kriyate ? ityāha-tasyāṃ tṛṣi jitāyāṃ satyāmanyo+api roga upakramituṃ śakyaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne chardihṛdrogatṛṣṇācikitsitaṃ nāma ṣaṣṭho+adhyāyaḥ samāptaḥ|| 6||