Sarvāṅgasundarā

madhumehitvamapi prāpto bhiṣagbhiṣca parivarjito mehī ṣilājatupalaṣataṃ [ adyāt- ] sevanaṃ kuryāt| kṛtaṣilājatutulaṣcāsau punarnavo bhavati| khāraṇāde ca viṣeṣopakramā uktāḥ| yathā-"aṣvatthacandanāgarupāṭhākvātho jalābhamehe tu| ikṣurasābhe pāṭhākṛmihantṛsambandhanaḥ kvāthaḥ|| sāndrākāre mehe hitā+a+aḍhakī karṇikāro vā| kvāthastathā+arjunasya pātavyo vāruṇīmehe|| piṣṭe sasitā rajanī pātavyā ṣiṣiratoyena| nimbaṣca ṣukramehe taptajalenāthavā surayā|| sikatāmehe citrakabāhlīkakuṣṭhaniḥkvāthaḥ| ṣītalamehe kvāthaḥ picumandakṛtaṣca pātavyaḥ|| pāṣāṇabhittu surayā kvathitaḥ ṣastaḥ ṣanairmehe| gokṣurakasya kaṣāyo lālāmehe phalatrikeṇa saha|| ṣallakyuṣīrasaindhavavacā hitāḥ kṣāramehinaḥ piṣṭāḥ| kvathitāṣca nīlamehe rodhrasamaṅgākadambāḥ syuḥ|| kvātho bibhītakasya tu kalko vā kālamehināṃ ṣastaḥ| dhātakipadmakavikasākvāthaḥ kalko+api vā niṣāmehe|| māñjiṣṭhe syustriphalā jaladaṃ jalapadmakaṃ rodhram| lohitamehe yuñjyāttriphalākvāthena saṃyutaṃ girijam|| vālakaṃ trivṛtā dhātrī mustaṃ ca sarasāñjanam| kaṭukātiviṣārodhraṃ khādireṇāmbhasā pibet|| prāyaḥ ṣodhanametaddhi pradhānaṃ samudāhṛtam|" iti| iti ṣrīmṛgāṅkadattaputraṣrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne pramehacikitsitaṃ nāma dvādaṣo+adhyāyaḥ samāptaḥ|| 12||