Sarvāṅgasundarā

[vātikaṃ gulmaṃ tīvrarujaṃ purīṣavātagrahaṃ rūkṣaṣītodbhūtaṃ vātacikitsitoktaistailaiḥ sādhayet| pānānnānvāsanābhyaṅgaiḥ snigdhasya gulminaḥ svedamācaret|] pānaṣabdena snehapānaṃ vedyam, snigdhasyeti vacanāt| ānāhādiṣu viṣeṣeṇa svedamācaret| yasmātsvedaḥ snigdhasya puṃsaḥ srotomṛdutvaṃ vidhāya mārutamulbaṇaṃ ca jitvā tathā vibandhaṃ bhittvā gulmamapohati|